Type Here to Get Search Results !

custum trend menu

Stories

    ।।बिल्वपत्र चढाने के 108मन्त्र।।




    उत्तर प्रदेश बलिया 
    इनपुट: हिमांशु शेखर 
    बलिया उत्तरप्रदेश:---त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् ।
    त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणम् ॥१॥
    त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः ।
    तव पूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥२॥
    सर्वत्रैलोक्यकर्तारं सर्वत्रैलोक्यपालनम् ।
    सर्वत्रैलोक्यहर्तारं एकबिल्वं शिवार्पणम् ॥३॥
    नागाधिराजवलयं नागहारेण भूषितम् ।
    नागकुण्डलसंयुक्तं एकबिल्वं शिवार्पणम् ॥४॥
    अक्षमालाधरं रुद्रं पार्वतीप्रियवल्लभम् ।
    चन्द्रशेखरमीशानं एकबिल्वं शिवार्पणम् ॥५॥
    त्रिलोचनं दशभुजं दुर्गादेहार्धधारिणम् ।
    विभूत्यभ्यर्चितं देवं एकबिल्वं शिवार्पणम् ॥६॥
    त्रिशूलधारिणं देवं नागाभरणसुन्दरम् ।
    चन्द्रशेखरमीशानं एकबिल्वं शिवार्पणम् ॥७॥
    गङ्गाधराम्बिकानाथं फणिकुण्डलमण्डितम् ।
    कालकालं गिरीशं च एकबिल्वं शिवार्पणम् ॥८॥
    शुद्धस्फटिक सङ्काशं शितिकण्ठं कृपानिधिम् ।
    सर्वेश्वरं सदाशान्तं एकबिल्वं शिवार्पणम् ॥९॥
    सच्चिदानन्दरूपं च परानन्दमयं शिवम् ।
    वागीश्वरं चिदाकाशं एकबिल्वं शिवार्पणम् ॥१०॥
    शिपिविष्टं सहस्राक्षं कैलासाचलवासिनम् ।
    हिरण्यबाहुं सेनान्यं एकबिल्वं शिवार्पणम् ॥११॥
    अरुणं वामनं तारं वास्तव्यं चैव वास्तवम् ।
    ज्येष्टं कनिष्ठं गौरीशं एकबिल्वं शिवार्पणम् ॥१२॥
    हरिकेशं सनन्दीशं उच्चैर्घोषं सनातनम् ।
    अघोररूपकं कुम्भं एकबिल्वं शिवार्पणम् ॥१३॥
    पूर्वजावरजं याम्यं सूक्ष्मं तस्करनायकम् ।
    नीलकण्ठं जघन्यं च एकबिल्वं शिवार्पणम् ॥१४॥
    सुराश्रयं विषहरं वर्मिणं च वरूधिनम् I
    महासेनं महावीरं एकबिल्वं शिवार्पणम् ॥१५॥
    कुमारं कुशलं कूप्यं वदान्यञ्च महारथम् ।
    तौर्यातौर्यं च देव्यं च एकबिल्वं शिवार्पणम् ॥१६॥
    दशकर्णं ललाटाक्षं पञ्चवक्त्रं सदाशिवम् ।
    अशेषपापसंहारं एकबिल्वं शिवार्पणम् ॥१७॥
    नीलकण्ठं जगद्वन्द्यं दीननाथं महेश्वरम् ।
    महापापसंहारं एकबिल्वं शिवार्पणम् ॥१८॥
    चूडामणीकृतविभुं वलयीकृतवासुकिम् ।
    कैलासवासिनं भीमं एकबिल्वं शिवार्पणम् ॥१९॥
    कर्पूरकुन्दधवलं नरकार्णवतारकम् ।
    करुणामृतसिन्धुं च एकबिल्वं शिवार्पणम् ॥२०॥
    महादेवं महात्मानं भुजङ्गाधिपकङ्कणम् ।
    महापापहरं देवं एकबिल्वं शिवार्पणम् ॥२१॥
    भूतेशं खण्डपरशुं वामदेवं पिनाकिनम् ।
    वामे शक्तिधरं श्रेष्ठं एकबिल्वं शिवार्पणम् ॥२२॥
    फालेक्षणं विरूपाक्षं श्रीकण्ठं भक्तवत्सलम् ।
    नीललोहितखट्वाङ्गं एकबिल्वं शिवार्पणम् 
    ॥२३॥
    कैलासवासिनं भीमं कठोरं त्रिपुरान्तकम् ।
    वृषाङ्कं वृषभारूढं एकबिल्वं शिवार्पणम् ॥२४॥
    सामप्रियं सर्वमयं भस्मोद्धूलितविग्रहम् ।
    मृत्युञ्जयं लोकनाथं एकबिल्वं शिवार्पणम् ॥२५॥
    दारिद्र्यदुःखहरणं रविचन्द्रानलेक्षणम् ।
    मृगपाणिं चन्द्रमौळिं एकबिल्वं शिवार्पणम् ॥२६॥
    सर्वलोकभयाकारं सर्वलोकैकसाक्षिणम् ।
    निर्मलं निर्गुणाकारं एकबिल्वं शिवार्पणम् ॥२७॥
    सर्वतत्त्वात्मकं साम्बं सर्वतत्त्वविदूरकम् ।
    सर्वतत्त्वस्वरूपं च एकबिल्वं शिवार्पणम् ॥२८॥
    सर्वलोकगुरुं स्थाणुं सर्वलोकवरप्रदम् ।
    सर्वलोकैकनेत्रं च एकबिल्वं शिवार्पणम् ॥ II२९॥
    मन्मथोद्धरणं शैवं भवभर्गं परात्मकम् ।
    कमलाप्रियपूज्यं च एकबिल्वं शिवार्पणम् ॥३०॥
    तेजोमयं महाभीमं उमेशं भस्मलेपनम् ।
    भवरोगविनाशं च एकबिल्वं शिवार्पणम् ॥ II३१॥
    स्वर्गापवर्गफलदं रघुनाथवरप्रदम् ।
    नगराजसुताकान्तं एकबिल्वं शिवार्पणम् ॥३२॥
    मञ्जीरपादयुगलं शुभलक्षणलक्षितम् ।
    फणिराजविराजं च एकबिल्वं शिवार्पणम् ॥३३॥
    निरामयं निराधारं निस्सङ्गं निष्प्रपञ्चकम् ।
    तेजोरूपं महारौद्रं एकबिल्वं शिवार्पणम् ॥ II३४॥
    सर्वलोकैकपितरं सर्वलोकैकमातरम् ।
    सर्वलोकैकनाथं च एकबिल्वं शिवार्पणम् ॥३५॥
    चित्राम्बरं निराभासं वृषभेश्वरवाहनम् ।
    नीलग्रीवं चतुर्वक्त्रं एकबिल्वं शिवार्पणम् ॥३६॥
    रत्नकञ्चुकरत्नेशं रत्नकुण्डलमण्डितम् ।
    नवरत्नकिरीटं च एकबिल्वं शिवार्पणम् ॥ II३७॥
    दिव्यरत्नाङ्गुलीस्वर्णं कण्ठाभरणभूषितम् ।
    नानारत्नमणिमयं एकबिल्वं शिवार्पणम् ॥ II३८॥
    रत्नाङ्गुलीयविलसत्करशाखानखप्रभम् ।
    भक्तमानसगेहं च एकबिल्वं शिवार्पणम् ॥ II३९॥
    वामाङ्गभागविलसदम्बिकावीक्षणप्रियम् ।
    पुण्डरीकनिभाक्षं च एकबिल्वं शिवार्पणम् ॥४०॥
    सम्पूर्णकामदं सौख्यं भक्तेष्टफलकारणम् ।
    सौभाग्यदं हितकरं एकबिल्वं शिवार्पणम् ॥४१॥
    नानाशास्त्रगुणोपेतं स्फुरन्मङ्गल विग्रहम् ।
    विद्याविभेदरहितं एकबिल्वं शिवार्पणम् ॥ II४२॥
    अप्रमेयगुणाधारं वेदकृद्रूपविग्रहम् ।
    धर्माधर्मप्रवृत्तं च एकबिल्वं शिवार्पणम् ॥ II४३॥
    गौरीविलाससदनं जीवजीवपितामहम् ।
    कल्पान्तभैरवं शुभ्रं एकबिल्वं शिवार्पणम् ॥४४॥
    सुखदं सुखनाशं च दुःखदं दुःखनाशनम् ।
    दुःखावतारं भद्रं च एकबिल्वं शिवार्पणम् ॥४५॥
    सुखरूपं रूपनाशं सर्वधर्मफलप्रदम् ।
    अतीन्द्रियं महामायं एकबिल्वं शिवार्पणम् ॥४६॥
    सर्वपक्षिमृगाकारं सर्वपक्षिमृगाधिपम् ।
    सर्वपक्षिमृगाधारं एकबिल्वं शिवार्पणम् ॥ II४७॥
    जीवाध्यक्षं जीववन्द्यं जीवजीवनरक्षकम् ।
    जीवकृज्जीवहरणं एकबिल्वं शिवार्पणम् ॥४८॥
    विश्वात्मानं विश्ववन्द्यं वज्रात्मावज्रहस्तकम् ।
    वज्रेशं वज्रभूषं च एकबिल्वं शिवार्पणम् ॥ II४९॥
    गणाधिपं गणाध्यक्षं प्रलयानलनाशकम् ।
    जितेन्द्रियं वीरभद्रं एकबिल्वं शिवार्पणम् ॥५०॥
    त्र्यम्बकं मृडं शूरं अरिषड्वर्गनाशनम् ।
    दिगम्बरं क्षोभनाशं एकबिल्वं शिवार्पणम् ॥५१॥
    कुन्देन्दुशङ्खधवलं भगनेत्रभिदुज्ज्वलम् ।
    कालाग्निरुद्रं सर्वज्ञं एकबिल्वं शिवार्पणम् ॥५२॥
    कम्बुग्रीवं कम्बुकण्ठं धैर्यदं धैर्यवर्धकम् ।
    शार्दूलचर्मवसनं एकबिल्वं शिवार्पणम् ॥ II५३॥
    जगदुत्पत्तिहेतुं च जगत्प्रलयकारणम् ।
    पूर्णानन्दस्वरूपं च एकबिल्वं शिवार्पणम् ॥५४॥
    सर्गकेशं महत्तेजं पुण्यश्रवणकीर्तनम् ।
    ब्रह्माण्डनायकं तारं एकबिल्वं शिवार्पणम् ॥५५॥
    मन्दारमूलनिलयं मन्दारकुसुमप्रियम् ।
    बृन्दारकप्रियतरं एकबिल्वं शिवार्पणम् ॥ II५६॥
    महेन्द्रियं महाबाहुं विश्वासपरिपूरकम् ।
    सुलभासुलभं लभ्यं एकबिल्वं शिवार्पणम् ॥ ५७॥
    बीजाधारं बीजरूपं निर्बीजं बीजवृद्धिदम् ।
    परेशं बीजनाशं च एकबिल्वं शिवार्पणम् ॥ II५८॥
    युगाकारं युगाधीशं युगकृद्युगनाशनम् ।
    परेशं बीजनाशं च एकबिल्वं शिवार्पणम् ॥ II५९॥
    धूर्जटिं पिङ्गलजटं जटामण्डलमण्डितम् ।
    कर्पूरगौरं गौरीशं एकबिल्वं शिवार्पणम् ॥ II६०॥
    सुरावासं जनावासं योगीशं योगिपुङ्गवम् ।
    योगदं योगिनां सिंहं एकबिल्वं शिवार्पणम् ॥६१॥
    उत्तमानुत्तमं तत्त्वं अन्धकासुरसूदनम् ।
    भक्तकल्पद्रुमस्तोमं एकबिल्वं शिवार्पणम् ॥६२॥
    विचित्रमाल्यवसनं दिव्यचन्दनचर्चितम् ।
    विष्णुब्रह्मादि वन्द्यं च एकबिल्वं शिवार्पणम् 
    ॥६३॥
    कुमारं पितरं देवं श्रितचन्द्रकलानिधिम् ।
    ब्रह्मशत्रुं जगन्मित्रं एकबिल्वं शिवार्पणम् ॥६४॥
    लावण्यमधुराकारं करुणारसवारधिम् ।
    भ्रुवोर्मध्ये सहस्रार्चिं एकबिल्वं शिवार्पणम् ॥६५॥
    जटाधरं पावकाक्षं वृक्षेशं भूमिनायकम् ।
    कामदं सर्वदागम्यं एकबिल्वं शिवार्पणम् ॥ II६६॥
    शिवं शान्तं उमानाथं महाध्यानपरायणम् ।
    ज्ञानप्रदं कृत्तिवासं एकबिल्वं शिवार्पणम् ॥६७॥
    वासुक्युरगहारं च लोकानुग्रहकारणम् ।
    ज्ञानप्रदं कृत्तिवासं एकबिल्वं शिवार्पणम् ॥६८॥
    शशाङ्कधारिणं भर्गं सर्वलोकैकशङ्करम् I
    शुद्धं च शाश्वतं नित्यं एकबिल्वं शिवार्पणम् ॥६९॥
    शरणागतदीनार्तपरित्राणपरायणम् ।
    गम्भीरं च वषट्कारं एकबिल्वं शिवार्पणम् ॥७०॥
    भोक्तारं भोजनं भोज्यं जेतारं जितमानसम् I
    करणं कारणं जिष्णुं एकबिल्वं शिवार्पणम् ॥७१॥
    क्षेत्रज्ञं क्षेत्रपालञ्च परार्धैकप्रयोजनम् ।
    व्योमकेशं भीमवेषं एकबिल्वं शिवार्पणम् ॥७२॥
    भवज्ञं तरुणोपेतं चोरिष्टं यमनाशनम् ।
    हिरण्यगर्भं हेमाङ्गं एकबिल्वं शिवार्पणम् ॥७३॥
    दक्षं चामुण्डजनकं मोक्षदं मोक्षनायकम् ।
    हिरण्यदं हेमरूपं एकबिल्वं शिवार्पणम् ॥ II७४॥
    महाश्मशाननिलयं प्रच्छन्नस्फटिकप्रभम् ।
    वेदास्यं वेदरूपं च एकबिल्वं शिवार्पणम् ॥ II७५॥
    स्थिरं धर्मं उमानाथं ब्रह्मण्यं चाश्रयं विभुम् I
    जगन्निवासं प्रथममेकबिल्वं शिवार्पणम् ॥ II७६॥
    रुद्राक्षमालाभरणं रुद्राक्षप्रियवत्सलम् ।
    रुद्राक्षभक्तसंस्तोममेकबिल्वं शिवार्पणम् ॥७७॥
    फणीन्द्रविलसत्कण्ठं भुजङ्गाभरणप्रियम् I
    दक्षाध्वरविनाशं च एकबिल्वं शिवार्पणम् ॥७८॥
    नागेन्द्रविलसत्कर्णं महीन्द्रवलयावृतम् ।
    मुनिवन्द्यं मुनिश्रेष्ठमेकबिल्वं शिवार्पणम् ॥ II७९॥
    मृगेन्द्रचर्मवसनं मुनीनामेकजीवनम् ।
    सर्वदेवादिपूज्यं च एकबिल्वं शिवार्पणम् ॥ II८०॥
    निधनेशं धनाधीशं अपमृत्युविनाशनम् ।
    लिङ्गमूर्तिमलिङ्गात्मं एकबिल्वं शिवार्पणम् 
    ॥८१॥
    भक्तकल्याणदं व्यस्तं वेदवेदान्तसंस्तुतम् ।
    कल्पकृत्कल्पनाशं च एकबिल्वं शिवार्पणम् 
    ॥८२॥
    घोरपातकदावाग्निं जन्मकर्मविवर्जितम् ।
    कपालमालाभरणं एकबिल्वं शिवार्पणम् ॥८३॥
    मातङ्गचर्मवसनं विराड्रूपविदारकम् ।
    विष्णुक्रान्तमनन्तं च एकबिल्वं शिवार्पणम् ॥८४॥
    यज्ञकर्मफलाध्यक्षं यज्ञविघ्नविनाशकम् ।
    यज्ञेशं यज्ञभोक्तारं एकबिल्वं शिवार्पणम् ॥ II८५॥
    कालाधीशं त्रिकालज्ञं दुष्टनिग्रहकारकम् ।
    योगिमानसपूज्यं च एकबिल्वं शिवार्पणम् ॥८६॥
    महोन्नतमहाकायं महोदरमहाभुजम् ।
    महावक्त्रं महावृद्धं एकबिल्वं शिवार्पणम् ॥८७॥
    सुनेत्रं सुललाटं च सर्वभीमपराक्रमम् ।
    महेश्वरं शिवतरं एकबिल्वं शिवार्पणम् II८८॥
    समस्तजगदाधारं समस्तगुणसागरम् ।
    सत्यं सत्यगुणोपेतं एकबिल्वं शिवार्पणम् ॥ ८९॥
    माघकृष्णचतुर्दश्यां पूजार्थं च जगद्गुरोः ।
    दुर्लभं सर्वदेवानां एकबिल्वं शिवार्पणम् ॥९०॥
    तत्रापि दुर्लभं मन्येत् नभोमासेन्दुवासरे ।
    प्रदोषकाले पूजायां एकबिल्वं शिवार्पणम् ॥९१॥
    तटाकं धननिक्षेपं ब्रह्मस्थाप्यं शिवालयम्
    कोटिकन्यामहादानं एकबिल्वं शिवार्पणम् ॥९२॥
    दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् ।
    अघोरपापसंहारं एकबिल्वं शिवार्पणम् II९३॥
    तुलसीबिल्वनिर्गुण्डी जम्बीरामलकं तथा ।
    पञ्चबिल्वमिति ख्यातं एकबिल्वं शिवार्पणम् 
    ॥९४॥
    अखण्डबिल्वपत्रैश्च पूजयेन्नन्दिकेश्वरम् ।
    मुच्यते सर्वपापेभ्यः एकबिल्वं शिवार्पणम् ॥९५॥
    सालङ्कृता शतावृत्ता कन्याकोटिसहस्रकम् ।
    साम्राज्यपृथ्वीदानं च एकबिल्वं शिवार्पणम् 
    ॥९६॥
    दन्त्यश्वकोटिदानानि अश्वमेधसहस्रकम् ।
    सवत्सधेनुदानानि एकबिल्वं शिवार्पणम् II९७॥
    चतुर्वेदसहस्राणि भारतादिपुराणकम् ।
    साम्राज्यपृथ्वीदानं च एकबिल्वं शिवार्पणम् 
    ॥९८॥
    सर्वरत्नमयं मेरुं काञ्चनं दिव्यवस्त्रकम् ।
    तुलाभागं शतावर्तं एकबिल्वं शिवार्पणम् ॥९९॥
    अष्टोत्तरश्शतं बिल्वं योऽर्चयेल्लिङ्गमस्तके ।
    अधर्वोक्तं अधेभ्यस्तु एकबिल्वं शिवार्पणम् ॥१००॥
    काशीक्षेत्रनिवासं च कालभैरवदर्शनम् ।
    अघोरपापसंहारं एकबिल्वं शिवार्पणम् II१०१॥
    अष्टोत्तरशतश्लोकैः स्तोत्राद्यैः पूजयेद्यथा ।
    त्रिसन्ध्यं मोक्षमाप्नोति एकबिल्वं शिवार्पणम् 
    ॥१०२॥
    दन्तिकोटिसहस्राणां भूः हिरण्यसहस्रकम् 
    सर्वक्रतुमयं पुण्यं एकबिल्वं शिवार्पणम् II१०३॥
    पुत्रपौत्रादिकं भोगं भुक्त्वा चात्र यथेप्सितम् ।
    अन्ते च शिवसायुज्यं एकबिल्वं शिवार्पणम् 
    ॥१०४॥
    विप्रकोटिसहस्राणां वित्तदानाच्च यत्फलम् ।
    तत्फलं प्राप्नुयात्सत्यं एकबिल्वं शिवार्पणम् ॥१०५॥
    त्वन्नामकीर्तनं तत्त्वं तवपादाम्बु यः पिबेत् 
    जीवन्मुक्तोभवेन्नित्यं एकबिल्वं शिवार्पणम् ॥१०६॥
    अनेकदानफलदं अनन्तसुकृतादिकम् ।
    तीर्थयात्राखिलं पुण्यं एकबिल्वं शिवार्पणम् ॥१०७॥
    त्वं मां पालय सर्वत्र पदध्यानकृतं तव ।
    भवनं शाङ्करं नित्यं एकबिल्वं शिवार्पणम् ॥१०८।।

    Bottom Post Ad

    Trending News